सुबन्तावली ?हृत्प्रतिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाहृत्प्रतिष्ठः हृत्प्रतिष्ठौ हृत्प्रतिष्ठाः
सम्बोधनम्हृत्प्रतिष्ठ हृत्प्रतिष्ठौ हृत्प्रतिष्ठाः
द्वितीयाहृत्प्रतिष्ठम् हृत्प्रतिष्ठौ हृत्प्रतिष्ठान्
तृतीयाहृत्प्रतिष्ठेन हृत्प्रतिष्ठाभ्याम् हृत्प्रतिष्ठैः हृत्प्रतिष्ठेभिः
चतुर्थीहृत्प्रतिष्ठाय हृत्प्रतिष्ठाभ्याम् हृत्प्रतिष्ठेभ्यः
पञ्चमीहृत्प्रतिष्ठात् हृत्प्रतिष्ठाभ्याम् हृत्प्रतिष्ठेभ्यः
षष्ठीहृत्प्रतिष्ठस्य हृत्प्रतिष्ठयोः हृत्प्रतिष्ठानाम्
सप्तमीहृत्प्रतिष्ठे हृत्प्रतिष्ठयोः हृत्प्रतिष्ठेषु

समास हृत्प्रतिष्ठ

अव्यय ॰हृत्प्रतिष्ठम् ॰हृत्प्रतिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria