सुबन्तावली ?दशमुखवध

Roma

पुमान्एकद्विबहु
प्रथमादशमुखवधः दशमुखवधौ दशमुखवधाः
सम्बोधनम्दशमुखवध दशमुखवधौ दशमुखवधाः
द्वितीयादशमुखवधम् दशमुखवधौ दशमुखवधान्
तृतीयादशमुखवधेन दशमुखवधाभ्याम् दशमुखवधैः दशमुखवधेभिः
चतुर्थीदशमुखवधाय दशमुखवधाभ्याम् दशमुखवधेभ्यः
पञ्चमीदशमुखवधात् दशमुखवधाभ्याम् दशमुखवधेभ्यः
षष्ठीदशमुखवधस्य दशमुखवधयोः दशमुखवधानाम्
सप्तमीदशमुखवधे दशमुखवधयोः दशमुखवधेषु

समास दशमुखवध

अव्यय ॰दशमुखवधम् ॰दशमुखवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria