सुबन्तावली ?दर्शनीयम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमादर्शनीयम्मन्यः दर्शनीयम्मन्यौ दर्शनीयम्मन्याः
सम्बोधनम्दर्शनीयम्मन्य दर्शनीयम्मन्यौ दर्शनीयम्मन्याः
द्वितीयादर्शनीयम्मन्यम् दर्शनीयम्मन्यौ दर्शनीयम्मन्यान्
तृतीयादर्शनीयम्मन्येन दर्शनीयम्मन्याभ्याम् दर्शनीयम्मन्यैः दर्शनीयम्मन्येभिः
चतुर्थीदर्शनीयम्मन्याय दर्शनीयम्मन्याभ्याम् दर्शनीयम्मन्येभ्यः
पञ्चमीदर्शनीयम्मन्यात् दर्शनीयम्मन्याभ्याम् दर्शनीयम्मन्येभ्यः
षष्ठीदर्शनीयम्मन्यस्य दर्शनीयम्मन्ययोः दर्शनीयम्मन्यानाम्
सप्तमीदर्शनीयम्मन्ये दर्शनीयम्मन्ययोः दर्शनीयम्मन्येषु

समास दर्शनीयम्मन्य

अव्यय ॰दर्शनीयम्मन्यम् ॰दर्शनीयम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria