सुबन्तावली ?दर्भग्रुमुष्टि

Roma

पुमान्एकद्विबहु
प्रथमादर्भग्रुमुष्टिः दर्भग्रुमुष्टी दर्भग्रुमुष्टयः
सम्बोधनम्दर्भग्रुमुष्टे दर्भग्रुमुष्टी दर्भग्रुमुष्टयः
द्वितीयादर्भग्रुमुष्टिम् दर्भग्रुमुष्टी दर्भग्रुमुष्टीन्
तृतीयादर्भग्रुमुष्टिना दर्भग्रुमुष्टिभ्याम् दर्भग्रुमुष्टिभिः
चतुर्थीदर्भग्रुमुष्टये दर्भग्रुमुष्टिभ्याम् दर्भग्रुमुष्टिभ्यः
पञ्चमीदर्भग्रुमुष्टेः दर्भग्रुमुष्टिभ्याम् दर्भग्रुमुष्टिभ्यः
षष्ठीदर्भग्रुमुष्टेः दर्भग्रुमुष्ट्योः दर्भग्रुमुष्टीनाम्
सप्तमीदर्भग्रुमुष्टौ दर्भग्रुमुष्ट्योः दर्भग्रुमुष्टिषु

समास दर्भग्रुमुष्टि

अव्यय ॰दर्भग्रुमुष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria