सुबन्तावली ?दैवतपर

Roma

पुमान्एकद्विबहु
प्रथमादैवतपरः दैवतपरौ दैवतपराः
सम्बोधनम्दैवतपर दैवतपरौ दैवतपराः
द्वितीयादैवतपरम् दैवतपरौ दैवतपरान्
तृतीयादैवतपरेण दैवतपराभ्याम् दैवतपरैः दैवतपरेभिः
चतुर्थीदैवतपराय दैवतपराभ्याम् दैवतपरेभ्यः
पञ्चमीदैवतपरात् दैवतपराभ्याम् दैवतपरेभ्यः
षष्ठीदैवतपरस्य दैवतपरयोः दैवतपराणाम्
सप्तमीदैवतपरे दैवतपरयोः दैवतपरेषु

समास दैवतपर

अव्यय ॰दैवतपरम् ॰दैवतपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria