सुबन्तावली ?दैवदत्तशठिन्

Roma

पुमान्एकद्विबहु
प्रथमादैवदत्तशठी दैवदत्तशठिनौ दैवदत्तशठिनः
सम्बोधनम्दैवदत्तशठिन् दैवदत्तशठिनौ दैवदत्तशठिनः
द्वितीयादैवदत्तशठिनम् दैवदत्तशठिनौ दैवदत्तशठिनः
तृतीयादैवदत्तशठिना दैवदत्तशठिभ्याम् दैवदत्तशठिभिः
चतुर्थीदैवदत्तशठिने दैवदत्तशठिभ्याम् दैवदत्तशठिभ्यः
पञ्चमीदैवदत्तशठिनः दैवदत्तशठिभ्याम् दैवदत्तशठिभ्यः
षष्ठीदैवदत्तशठिनः दैवदत्तशठिनोः दैवदत्तशठिनाम्
सप्तमीदैवदत्तशठिनि दैवदत्तशठिनोः दैवदत्तशठिषु

समास दैवदत्तशठि

अव्यय ॰दैवदत्तशठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria