सुबन्तावली ?दैत्येन्द्रपूज्य

Roma

पुमान्एकद्विबहु
प्रथमादैत्येन्द्रपूज्यः दैत्येन्द्रपूज्यौ दैत्येन्द्रपूज्याः
सम्बोधनम्दैत्येन्द्रपूज्य दैत्येन्द्रपूज्यौ दैत्येन्द्रपूज्याः
द्वितीयादैत्येन्द्रपूज्यम् दैत्येन्द्रपूज्यौ दैत्येन्द्रपूज्यान्
तृतीयादैत्येन्द्रपूज्येन दैत्येन्द्रपूज्याभ्याम् दैत्येन्द्रपूज्यैः दैत्येन्द्रपूज्येभिः
चतुर्थीदैत्येन्द्रपूज्याय दैत्येन्द्रपूज्याभ्याम् दैत्येन्द्रपूज्येभ्यः
पञ्चमीदैत्येन्द्रपूज्यात् दैत्येन्द्रपूज्याभ्याम् दैत्येन्द्रपूज्येभ्यः
षष्ठीदैत्येन्द्रपूज्यस्य दैत्येन्द्रपूज्ययोः दैत्येन्द्रपूज्यानाम्
सप्तमीदैत्येन्द्रपूज्ये दैत्येन्द्रपूज्ययोः दैत्येन्द्रपूज्येषु

समास दैत्येन्द्रपूज्य

अव्यय ॰दैत्येन्द्रपूज्यम् ॰दैत्येन्द्रपूज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria