सुबन्तावली ?दैत्यपुरोहित

Roma

पुमान्एकद्विबहु
प्रथमादैत्यपुरोहितः दैत्यपुरोहितौ दैत्यपुरोहिताः
सम्बोधनम्दैत्यपुरोहित दैत्यपुरोहितौ दैत्यपुरोहिताः
द्वितीयादैत्यपुरोहितम् दैत्यपुरोहितौ दैत्यपुरोहितान्
तृतीयादैत्यपुरोहितेन दैत्यपुरोहिताभ्याम् दैत्यपुरोहितैः दैत्यपुरोहितेभिः
चतुर्थीदैत्यपुरोहिताय दैत्यपुरोहिताभ्याम् दैत्यपुरोहितेभ्यः
पञ्चमीदैत्यपुरोहितात् दैत्यपुरोहिताभ्याम् दैत्यपुरोहितेभ्यः
षष्ठीदैत्यपुरोहितस्य दैत्यपुरोहितयोः दैत्यपुरोहितानाम्
सप्तमीदैत्यपुरोहिते दैत्यपुरोहितयोः दैत्यपुरोहितेषु

समास दैत्यपुरोहित

अव्यय ॰दैत्यपुरोहितम् ॰दैत्यपुरोहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria