सुबन्तावली ?चञ्चुप्रहार

Roma

पुमान्एकद्विबहु
प्रथमाचञ्चुप्रहारः चञ्चुप्रहारौ चञ्चुप्रहाराः
सम्बोधनम्चञ्चुप्रहार चञ्चुप्रहारौ चञ्चुप्रहाराः
द्वितीयाचञ्चुप्रहारम् चञ्चुप्रहारौ चञ्चुप्रहारान्
तृतीयाचञ्चुप्रहारेण चञ्चुप्रहाराभ्याम् चञ्चुप्रहारैः चञ्चुप्रहारेभिः
चतुर्थीचञ्चुप्रहाराय चञ्चुप्रहाराभ्याम् चञ्चुप्रहारेभ्यः
पञ्चमीचञ्चुप्रहारात् चञ्चुप्रहाराभ्याम् चञ्चुप्रहारेभ्यः
षष्ठीचञ्चुप्रहारस्य चञ्चुप्रहारयोः चञ्चुप्रहाराणाम्
सप्तमीचञ्चुप्रहारे चञ्चुप्रहारयोः चञ्चुप्रहारेषु

समास चञ्चुप्रहार

अव्यय ॰चञ्चुप्रहारम् ॰चञ्चुप्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria