सुबन्तावली ?चचर

Roma

पुमान्एकद्विबहु
प्रथमाचचरः चचरौ चचराः
सम्बोधनम्चचर चचरौ चचराः
द्वितीयाचचरम् चचरौ चचरान्
तृतीयाचचरेण चचराभ्याम् चचरैः चचरेभिः
चतुर्थीचचराय चचराभ्याम् चचरेभ्यः
पञ्चमीचचरात् चचराभ्याम् चचरेभ्यः
षष्ठीचचरस्य चचरयोः चचराणाम्
सप्तमीचचरे चचरयोः चचरेषु

समास चचर

अव्यय ॰चचरम् ॰चचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria