सुबन्तावली ?चणव

Roma

पुमान्एकद्विबहु
प्रथमाचणवः चणवौ चणवाः
सम्बोधनम्चणव चणवौ चणवाः
द्वितीयाचणवम् चणवौ चणवान्
तृतीयाचणवेन चणवाभ्याम् चणवैः चणवेभिः
चतुर्थीचणवाय चणवाभ्याम् चणवेभ्यः
पञ्चमीचणवात् चणवाभ्याम् चणवेभ्यः
षष्ठीचणवस्य चणवयोः चणवानाम्
सप्तमीचणवे चणवयोः चणवेषु

समास चणव

अव्यय ॰चणवम् ॰चणवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria