सुबन्तावली ?बलवृत्रहन्

Roma

पुमान्एकद्विबहु
प्रथमाबलवृत्रहा बलवृत्रहणौ बलवृत्रहणः
सम्बोधनम्बलवृत्रहन् बलवृत्रहणौ बलवृत्रहणः
द्वितीयाबलवृत्रहणम् बलवृत्रहणौ बलवृत्रघ्नः
तृतीयाबलवृत्रघ्ना बलवृत्रहभ्याम् बलवृत्रहभिः
चतुर्थीबलवृत्रघ्ने बलवृत्रहभ्याम् बलवृत्रहभ्यः
पञ्चमीबलवृत्रघ्नः बलवृत्रहभ्याम् बलवृत्रहभ्यः
षष्ठीबलवृत्रघ्नः बलवृत्रघ्नोः बलवृत्रघ्नाम्
सप्तमीबलवृत्रहणि बलवृत्रघ्नि बलवृत्रघ्नोः बलवृत्रहसु

अव्यय ॰बलवृत्रहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria