सुबन्तावली ?बकवध

Roma

पुमान्एकद्विबहु
प्रथमाबकवधः बकवधौ बकवधाः
सम्बोधनम्बकवध बकवधौ बकवधाः
द्वितीयाबकवधम् बकवधौ बकवधान्
तृतीयाबकवधेन बकवधाभ्याम् बकवधैः बकवधेभिः
चतुर्थीबकवधाय बकवधाभ्याम् बकवधेभ्यः
पञ्चमीबकवधात् बकवधाभ्याम् बकवधेभ्यः
षष्ठीबकवधस्य बकवधयोः बकवधानाम्
सप्तमीबकवधे बकवधयोः बकवधेषु

समास बकवध

अव्यय ॰बकवधम् ॰बकवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria