सुबन्तावली ?बटुकभैरवकवच

Roma

पुमान्एकद्विबहु
प्रथमाबटुकभैरवकवचः बटुकभैरवकवचौ बटुकभैरवकवचाः
सम्बोधनम्बटुकभैरवकवच बटुकभैरवकवचौ बटुकभैरवकवचाः
द्वितीयाबटुकभैरवकवचम् बटुकभैरवकवचौ बटुकभैरवकवचान्
तृतीयाबटुकभैरवकवचेन बटुकभैरवकवचाभ्याम् बटुकभैरवकवचैः बटुकभैरवकवचेभिः
चतुर्थीबटुकभैरवकवचाय बटुकभैरवकवचाभ्याम् बटुकभैरवकवचेभ्यः
पञ्चमीबटुकभैरवकवचात् बटुकभैरवकवचाभ्याम् बटुकभैरवकवचेभ्यः
षष्ठीबटुकभैरवकवचस्य बटुकभैरवकवचयोः बटुकभैरवकवचानाम्
सप्तमीबटुकभैरवकवचे बटुकभैरवकवचयोः बटुकभैरवकवचेषु

समास बटुकभैरवकवच

अव्यय ॰बटुकभैरवकवचम् ॰बटुकभैरवकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria