सुबन्तावली ?औपकायन

Roma

पुमान्एकद्विबहु
प्रथमाऔपकायनः औपकायनौ औपकायनाः
सम्बोधनम्औपकायन औपकायनौ औपकायनाः
द्वितीयाऔपकायनम् औपकायनौ औपकायनान्
तृतीयाऔपकायनेन औपकायनाभ्याम् औपकायनैः औपकायनेभिः
चतुर्थीऔपकायनाय औपकायनाभ्याम् औपकायनेभ्यः
पञ्चमीऔपकायनात् औपकायनाभ्याम् औपकायनेभ्यः
षष्ठीऔपकायनस्य औपकायनयोः औपकायनानाम्
सप्तमीऔपकायने औपकायनयोः औपकायनेषु

समास औपकायन

अव्यय ॰औपकायनम् ॰औपकायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria