सुबन्तावली ?अस्त्रग्राम

Roma

पुमान्एकद्विबहु
प्रथमाअस्त्रग्रामः अस्त्रग्रामौ अस्त्रग्रामाः
सम्बोधनम्अस्त्रग्राम अस्त्रग्रामौ अस्त्रग्रामाः
द्वितीयाअस्त्रग्रामम् अस्त्रग्रामौ अस्त्रग्रामान्
तृतीयाअस्त्रग्रामेण अस्त्रग्रामाभ्याम् अस्त्रग्रामैः अस्त्रग्रामेभिः
चतुर्थीअस्त्रग्रामाय अस्त्रग्रामाभ्याम् अस्त्रग्रामेभ्यः
पञ्चमीअस्त्रग्रामात् अस्त्रग्रामाभ्याम् अस्त्रग्रामेभ्यः
षष्ठीअस्त्रग्रामस्य अस्त्रग्रामयोः अस्त्रग्रामाणाम्
सप्तमीअस्त्रग्रामे अस्त्रग्रामयोः अस्त्रग्रामेषु

समास अस्त्रग्राम

अव्यय ॰अस्त्रग्रामम् ॰अस्त्रग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria