सुबन्तावली ?अहल्यापति

Roma

पुमान्एकद्विबहु
प्रथमाअहल्यापतिः अहल्यापती अहल्यापतयः
सम्बोधनम्अहल्यापते अहल्यापती अहल्यापतयः
द्वितीयाअहल्यापतिम् अहल्यापती अहल्यापतीन्
तृतीयाअहल्यापतिना अहल्यापतिभ्याम् अहल्यापतिभिः
चतुर्थीअहल्यापतये अहल्यापतिभ्याम् अहल्यापतिभ्यः
पञ्चमीअहल्यापतेः अहल्यापतिभ्याम् अहल्यापतिभ्यः
षष्ठीअहल्यापतेः अहल्यापत्योः अहल्यापतीनाम्
सप्तमीअहल्यापतौ अहल्यापत्योः अहल्यापतिषु

समास अहल्यापति

अव्यय ॰अहल्यापति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria