सुबन्तावली ?आनन्दघन

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दघनः आनन्दघनौ आनन्दघनाः
सम्बोधनम्आनन्दघन आनन्दघनौ आनन्दघनाः
द्वितीयाआनन्दघनम् आनन्दघनौ आनन्दघनान्
तृतीयाआनन्दघनेन आनन्दघनाभ्याम् आनन्दघनैः आनन्दघनेभिः
चतुर्थीआनन्दघनाय आनन्दघनाभ्याम् आनन्दघनेभ्यः
पञ्चमीआनन्दघनात् आनन्दघनाभ्याम् आनन्दघनेभ्यः
षष्ठीआनन्दघनस्य आनन्दघनयोः आनन्दघनानाम्
सप्तमीआनन्दघने आनन्दघनयोः आनन्दघनेषु

समास आनन्दघन

अव्यय ॰आनन्दघनम् ॰आनन्दघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria