सुबन्तावली ?श्वङ्क्यमान

Roma

पुमान्एकद्विबहु
प्रथमाश्वङ्क्यमानः श्वङ्क्यमानौ श्वङ्क्यमानाः
सम्बोधनम्श्वङ्क्यमान श्वङ्क्यमानौ श्वङ्क्यमानाः
द्वितीयाश्वङ्क्यमानम् श्वङ्क्यमानौ श्वङ्क्यमानान्
तृतीयाश्वङ्क्यमानेन श्वङ्क्यमानाभ्याम् श्वङ्क्यमानैः श्वङ्क्यमानेभिः
चतुर्थीश्वङ्क्यमानाय श्वङ्क्यमानाभ्याम् श्वङ्क्यमानेभ्यः
पञ्चमीश्वङ्क्यमानात् श्वङ्क्यमानाभ्याम् श्वङ्क्यमानेभ्यः
षष्ठीश्वङ्क्यमानस्य श्वङ्क्यमानयोः श्वङ्क्यमानानाम्
सप्तमीश्वङ्क्यमाने श्वङ्क्यमानयोः श्वङ्क्यमानेषु

समास श्वङ्क्यमान

अव्यय ॰श्वङ्क्यमानम् ॰श्वङ्क्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria