सुबन्तावली ?श्वभ्र्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वभ्र्यमाणः श्वभ्र्यमाणौ श्वभ्र्यमाणाः
सम्बोधनम्श्वभ्र्यमाण श्वभ्र्यमाणौ श्वभ्र्यमाणाः
द्वितीयाश्वभ्र्यमाणम् श्वभ्र्यमाणौ श्वभ्र्यमाणान्
तृतीयाश्वभ्र्यमाणेन श्वभ्र्यमाणाभ्याम् श्वभ्र्यमाणैः श्वभ्र्यमाणेभिः
चतुर्थीश्वभ्र्यमाणाय श्वभ्र्यमाणाभ्याम् श्वभ्र्यमाणेभ्यः
पञ्चमीश्वभ्र्यमाणात् श्वभ्र्यमाणाभ्याम् श्वभ्र्यमाणेभ्यः
षष्ठीश्वभ्र्यमाणस्य श्वभ्र्यमाणयोः श्वभ्र्यमाणानाम्
सप्तमीश्वभ्र्यमाणे श्वभ्र्यमाणयोः श्वभ्र्यमाणेषु

समास श्वभ्र्यमाण

अव्यय ॰श्वभ्र्यमाणम् ॰श्वभ्र्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria