सुबन्तावली ?श्रङ्ग्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रङ्ग्यमाणः श्रङ्ग्यमाणौ श्रङ्ग्यमाणाः
सम्बोधनम्श्रङ्ग्यमाण श्रङ्ग्यमाणौ श्रङ्ग्यमाणाः
द्वितीयाश्रङ्ग्यमाणम् श्रङ्ग्यमाणौ श्रङ्ग्यमाणान्
तृतीयाश्रङ्ग्यमाणेन श्रङ्ग्यमाणाभ्याम् श्रङ्ग्यमाणैः श्रङ्ग्यमाणेभिः
चतुर्थीश्रङ्ग्यमाणाय श्रङ्ग्यमाणाभ्याम् श्रङ्ग्यमाणेभ्यः
पञ्चमीश्रङ्ग्यमाणात् श्रङ्ग्यमाणाभ्याम् श्रङ्ग्यमाणेभ्यः
षष्ठीश्रङ्ग्यमाणस्य श्रङ्ग्यमाणयोः श्रङ्ग्यमाणानाम्
सप्तमीश्रङ्ग्यमाणे श्रङ्ग्यमाणयोः श्रङ्ग्यमाणेषु

समास श्रङ्ग्यमाण

अव्यय ॰श्रङ्ग्यमाणम् ॰श्रङ्ग्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria