सुबन्तावली ?स्फिट्ट्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्फिट्ट्यमानः स्फिट्ट्यमानौ स्फिट्ट्यमानाः
सम्बोधनम्स्फिट्ट्यमान स्फिट्ट्यमानौ स्फिट्ट्यमानाः
द्वितीयास्फिट्ट्यमानम् स्फिट्ट्यमानौ स्फिट्ट्यमानान्
तृतीयास्फिट्ट्यमानेन स्फिट्ट्यमानाभ्याम् स्फिट्ट्यमानैः स्फिट्ट्यमानेभिः
चतुर्थीस्फिट्ट्यमानाय स्फिट्ट्यमानाभ्याम् स्फिट्ट्यमानेभ्यः
पञ्चमीस्फिट्ट्यमानात् स्फिट्ट्यमानाभ्याम् स्फिट्ट्यमानेभ्यः
षष्ठीस्फिट्ट्यमानस्य स्फिट्ट्यमानयोः स्फिट्ट्यमानानाम्
सप्तमीस्फिट्ट्यमाने स्फिट्ट्यमानयोः स्फिट्ट्यमानेषु

समास स्फिट्ट्यमान

अव्यय ॰स्फिट्ट्यमानम् ॰स्फिट्ट्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria