सुबन्तावली ?म्लक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाम्लक्ष्यमाणः म्लक्ष्यमाणौ म्लक्ष्यमाणाः
सम्बोधनम्म्लक्ष्यमाण म्लक्ष्यमाणौ म्लक्ष्यमाणाः
द्वितीयाम्लक्ष्यमाणम् म्लक्ष्यमाणौ म्लक्ष्यमाणान्
तृतीयाम्लक्ष्यमाणेन म्लक्ष्यमाणाभ्याम् म्लक्ष्यमाणैः म्लक्ष्यमाणेभिः
चतुर्थीम्लक्ष्यमाणाय म्लक्ष्यमाणाभ्याम् म्लक्ष्यमाणेभ्यः
पञ्चमीम्लक्ष्यमाणात् म्लक्ष्यमाणाभ्याम् म्लक्ष्यमाणेभ्यः
षष्ठीम्लक्ष्यमाणस्य म्लक्ष्यमाणयोः म्लक्ष्यमाणानाम्
सप्तमीम्लक्ष्यमाणे म्लक्ष्यमाणयोः म्लक्ष्यमाणेषु

समास म्लक्ष्यमाण

अव्यय ॰म्लक्ष्यमाणम् ॰म्लक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria