सुबन्तावली ?कुन्द्र्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुन्द्र्यमाणः कुन्द्र्यमाणौ कुन्द्र्यमाणाः
सम्बोधनम्कुन्द्र्यमाण कुन्द्र्यमाणौ कुन्द्र्यमाणाः
द्वितीयाकुन्द्र्यमाणम् कुन्द्र्यमाणौ कुन्द्र्यमाणान्
तृतीयाकुन्द्र्यमाणेन कुन्द्र्यमाणाभ्याम् कुन्द्र्यमाणैः कुन्द्र्यमाणेभिः
चतुर्थीकुन्द्र्यमाणाय कुन्द्र्यमाणाभ्याम् कुन्द्र्यमाणेभ्यः
पञ्चमीकुन्द्र्यमाणात् कुन्द्र्यमाणाभ्याम् कुन्द्र्यमाणेभ्यः
षष्ठीकुन्द्र्यमाणस्य कुन्द्र्यमाणयोः कुन्द्र्यमाणानाम्
सप्तमीकुन्द्र्यमाणे कुन्द्र्यमाणयोः कुन्द्र्यमाणेषु

समास कुन्द्र्यमाण

अव्यय ॰कुन्द्र्यमाणम् ॰कुन्द्र्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria