सुबन्तावली ?काङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकाङ्क्ष्यमाणः काङ्क्ष्यमाणौ काङ्क्ष्यमाणाः
सम्बोधनम्काङ्क्ष्यमाण काङ्क्ष्यमाणौ काङ्क्ष्यमाणाः
द्वितीयाकाङ्क्ष्यमाणम् काङ्क्ष्यमाणौ काङ्क्ष्यमाणान्
तृतीयाकाङ्क्ष्यमाणेन काङ्क्ष्यमाणाभ्याम् काङ्क्ष्यमाणैः काङ्क्ष्यमाणेभिः
चतुर्थीकाङ्क्ष्यमाणाय काङ्क्ष्यमाणाभ्याम् काङ्क्ष्यमाणेभ्यः
पञ्चमीकाङ्क्ष्यमाणात् काङ्क्ष्यमाणाभ्याम् काङ्क्ष्यमाणेभ्यः
षष्ठीकाङ्क्ष्यमाणस्य काङ्क्ष्यमाणयोः काङ्क्ष्यमाणानाम्
सप्तमीकाङ्क्ष्यमाणे काङ्क्ष्यमाणयोः काङ्क्ष्यमाणेषु

समास काङ्क्ष्यमाण

अव्यय ॰काङ्क्ष्यमाणम् ॰काङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria