सुबन्तावली ?ज्ञीप्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाज्ञीप्स्यमानः ज्ञीप्स्यमानौ ज्ञीप्स्यमानाः
सम्बोधनम्ज्ञीप्स्यमान ज्ञीप्स्यमानौ ज्ञीप्स्यमानाः
द्वितीयाज्ञीप्स्यमानम् ज्ञीप्स्यमानौ ज्ञीप्स्यमानान्
तृतीयाज्ञीप्स्यमानेन ज्ञीप्स्यमानाभ्याम् ज्ञीप्स्यमानैः ज्ञीप्स्यमानेभिः
चतुर्थीज्ञीप्स्यमानाय ज्ञीप्स्यमानाभ्याम् ज्ञीप्स्यमानेभ्यः
पञ्चमीज्ञीप्स्यमानात् ज्ञीप्स्यमानाभ्याम् ज्ञीप्स्यमानेभ्यः
षष्ठीज्ञीप्स्यमानस्य ज्ञीप्स्यमानयोः ज्ञीप्स्यमानानाम्
सप्तमीज्ञीप्स्यमाने ज्ञीप्स्यमानयोः ज्ञीप्स्यमानेषु

समास ज्ञीप्स्यमान

अव्यय ॰ज्ञीप्स्यमानम् ॰ज्ञीप्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria