सुबन्तावली ?अधिविद्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअधिविद्यमानः अधिविद्यमानौ अधिविद्यमानाः
सम्बोधनम्अधिविद्यमान अधिविद्यमानौ अधिविद्यमानाः
द्वितीयाअधिविद्यमानम् अधिविद्यमानौ अधिविद्यमानान्
तृतीयाअधिविद्यमानेन अधिविद्यमानाभ्याम् अधिविद्यमानैः अधिविद्यमानेभिः
चतुर्थीअधिविद्यमानाय अधिविद्यमानाभ्याम् अधिविद्यमानेभ्यः
पञ्चमीअधिविद्यमानात् अधिविद्यमानाभ्याम् अधिविद्यमानेभ्यः
षष्ठीअधिविद्यमानस्य अधिविद्यमानयोः अधिविद्यमानानाम्
सप्तमीअधिविद्यमाने अधिविद्यमानयोः अधिविद्यमानेषु

समास अधिविद्यमान

अव्यय ॰अधिविद्यमानम् ॰अधिविद्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria