सुबन्तावली ?सूर्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासूर्क्ष्यमाणः सूर्क्ष्यमाणौ सूर्क्ष्यमाणाः
सम्बोधनम्सूर्क्ष्यमाण सूर्क्ष्यमाणौ सूर्क्ष्यमाणाः
द्वितीयासूर्क्ष्यमाणम् सूर्क्ष्यमाणौ सूर्क्ष्यमाणान्
तृतीयासूर्क्ष्यमाणेन सूर्क्ष्यमाणाभ्याम् सूर्क्ष्यमाणैः सूर्क्ष्यमाणेभिः
चतुर्थीसूर्क्ष्यमाणाय सूर्क्ष्यमाणाभ्याम् सूर्क्ष्यमाणेभ्यः
पञ्चमीसूर्क्ष्यमाणात् सूर्क्ष्यमाणाभ्याम् सूर्क्ष्यमाणेभ्यः
षष्ठीसूर्क्ष्यमाणस्य सूर्क्ष्यमाणयोः सूर्क्ष्यमाणानाम्
सप्तमीसूर्क्ष्यमाणे सूर्क्ष्यमाणयोः सूर्क्ष्यमाणेषु

समास सूर्क्ष्यमाण

अव्यय ॰सूर्क्ष्यमाणम् ॰सूर्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria