सुबन्तावली ?लटमान

Roma

पुमान्एकद्विबहु
प्रथमालटमानः लटमानौ लटमानाः
सम्बोधनम्लटमान लटमानौ लटमानाः
द्वितीयालटमानम् लटमानौ लटमानान्
तृतीयालटमानेन लटमानाभ्याम् लटमानैः लटमानेभिः
चतुर्थीलटमानाय लटमानाभ्याम् लटमानेभ्यः
पञ्चमीलटमानात् लटमानाभ्याम् लटमानेभ्यः
षष्ठीलटमानस्य लटमानयोः लटमानानाम्
सप्तमीलटमाने लटमानयोः लटमानेषु

समास लटमान

अव्यय ॰लटमानम् ॰लटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria