सुबन्तावली ?अतिप्रवायमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रवायमाणः अतिप्रवायमाणौ अतिप्रवायमाणाः
सम्बोधनम्अतिप्रवायमाण अतिप्रवायमाणौ अतिप्रवायमाणाः
द्वितीयाअतिप्रवायमाणम् अतिप्रवायमाणौ अतिप्रवायमाणान्
तृतीयाअतिप्रवायमाणेन अतिप्रवायमाणाभ्याम् अतिप्रवायमाणैः अतिप्रवायमाणेभिः
चतुर्थीअतिप्रवायमाणाय अतिप्रवायमाणाभ्याम् अतिप्रवायमाणेभ्यः
पञ्चमीअतिप्रवायमाणात् अतिप्रवायमाणाभ्याम् अतिप्रवायमाणेभ्यः
षष्ठीअतिप्रवायमाणस्य अतिप्रवायमाणयोः अतिप्रवायमाणानाम्
सप्तमीअतिप्रवायमाणे अतिप्रवायमाणयोः अतिप्रवायमाणेषु

समास अतिप्रवायमाण

अव्यय ॰अतिप्रवायमाणम् ॰अतिप्रवायमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria