सुबन्तावली ?अडमान

Roma

पुमान्एकद्विबहु
प्रथमाअडमानः अडमानौ अडमानाः
सम्बोधनम्अडमान अडमानौ अडमानाः
द्वितीयाअडमानम् अडमानौ अडमानान्
तृतीयाअडमानेन अडमानाभ्याम् अडमानैः अडमानेभिः
चतुर्थीअडमानाय अडमानाभ्याम् अडमानेभ्यः
पञ्चमीअडमानात् अडमानाभ्याम् अडमानेभ्यः
षष्ठीअडमानस्य अडमानयोः अडमानानाम्
सप्तमीअडमाने अडमानयोः अडमानेषु

समास अडमान

अव्यय ॰अडमानम् ॰अडमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria