सुबन्तावली ?सरयत्

Roma

पुमान्एकद्विबहु
प्रथमासरयन् सरयन्तौ सरयन्तः
सम्बोधनम्सरयन् सरयन्तौ सरयन्तः
द्वितीयासरयन्तम् सरयन्तौ सरयतः
तृतीयासरयता सरयद्भ्याम् सरयद्भिः
चतुर्थीसरयते सरयद्भ्याम् सरयद्भ्यः
पञ्चमीसरयतः सरयद्भ्याम् सरयद्भ्यः
षष्ठीसरयतः सरयतोः सरयताम्
सप्तमीसरयति सरयतोः सरयत्सु

समास सरयत्

अव्यय ॰सरयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria