सुबन्तावली ?खजत्

Roma

पुमान्एकद्विबहु
प्रथमाखजन् खजन्तौ खजन्तः
सम्बोधनम्खजन् खजन्तौ खजन्तः
द्वितीयाखजन्तम् खजन्तौ खजतः
तृतीयाखजता खजद्भ्याम् खजद्भिः
चतुर्थीखजते खजद्भ्याम् खजद्भ्यः
पञ्चमीखजतः खजद्भ्याम् खजद्भ्यः
षष्ठीखजतः खजतोः खजताम्
सप्तमीखजति खजतोः खजत्सु

समास खजत्

अव्यय ॰खजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria