सुबन्तावली ?खचयत्

Roma

पुमान्एकद्विबहु
प्रथमाखचयन् खचयन्तौ खचयन्तः
सम्बोधनम्खचयन् खचयन्तौ खचयन्तः
द्वितीयाखचयन्तम् खचयन्तौ खचयतः
तृतीयाखचयता खचयद्भ्याम् खचयद्भिः
चतुर्थीखचयते खचयद्भ्याम् खचयद्भ्यः
पञ्चमीखचयतः खचयद्भ्याम् खचयद्भ्यः
षष्ठीखचयतः खचयतोः खचयताम्
सप्तमीखचयति खचयतोः खचयत्सु

समास खचयत्

अव्यय ॰खचयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria