सुबन्तावली ?खचत्

Roma

पुमान्एकद्विबहु
प्रथमाखचन् खचन्तौ खचन्तः
सम्बोधनम्खचन् खचन्तौ खचन्तः
द्वितीयाखचन्तम् खचन्तौ खचतः
तृतीयाखचता खचद्भ्याम् खचद्भिः
चतुर्थीखचते खचद्भ्याम् खचद्भ्यः
पञ्चमीखचतः खचद्भ्याम् खचद्भ्यः
षष्ठीखचतः खचतोः खचताम्
सप्तमीखचति खचतोः खचत्सु

समास खचत्

अव्यय ॰खचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria