सुबन्तावली ?खषत्

Roma

पुमान्एकद्विबहु
प्रथमाखषन् खषन्तौ खषन्तः
सम्बोधनम्खषन् खषन्तौ खषन्तः
द्वितीयाखषन्तम् खषन्तौ खषतः
तृतीयाखषता खषद्भ्याम् खषद्भिः
चतुर्थीखषते खषद्भ्याम् खषद्भ्यः
पञ्चमीखषतः खषद्भ्याम् खषद्भ्यः
षष्ठीखषतः खषतोः खषताम्
सप्तमीखषति खषतोः खषत्सु

समास खषत्

अव्यय ॰खषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria