सुबन्तावली ?कणयत्

Roma

पुमान्एकद्विबहु
प्रथमाकणयन् कणयन्तौ कणयन्तः
सम्बोधनम्कणयन् कणयन्तौ कणयन्तः
द्वितीयाकणयन्तम् कणयन्तौ कणयतः
तृतीयाकणयता कणयद्भ्याम् कणयद्भिः
चतुर्थीकणयते कणयद्भ्याम् कणयद्भ्यः
पञ्चमीकणयतः कणयद्भ्याम् कणयद्भ्यः
षष्ठीकणयतः कणयतोः कणयताम्
सप्तमीकणयति कणयतोः कणयत्सु

समास कणयत्

अव्यय ॰कणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria