सुबन्तावली ?हनत्

Roma

पुमान्एकद्विबहु
प्रथमाहनन् हनन्तौ हनन्तः
सम्बोधनम्हनन् हनन्तौ हनन्तः
द्वितीयाहनन्तम् हनन्तौ हनतः
तृतीयाहनता हनद्भ्याम् हनद्भिः
चतुर्थीहनते हनद्भ्याम् हनद्भ्यः
पञ्चमीहनतः हनद्भ्याम् हनद्भ्यः
षष्ठीहनतः हनतोः हनताम्
सप्तमीहनति हनतोः हनत्सु

समास हनत्

अव्यय ॰हनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria