सुबन्तावली ?धनत्

Roma

पुमान्एकद्विबहु
प्रथमाधनन् धनन्तौ धनन्तः
सम्बोधनम्धनन् धनन्तौ धनन्तः
द्वितीयाधनन्तम् धनन्तौ धनतः
तृतीयाधनता धनद्भ्याम् धनद्भिः
चतुर्थीधनते धनद्भ्याम् धनद्भ्यः
पञ्चमीधनतः धनद्भ्याम् धनद्भ्यः
षष्ठीधनतः धनतोः धनताम्
सप्तमीधनति धनतोः धनत्सु

समास धनत्

अव्यय ॰धनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria