सुबन्तावली ?धणत्

Roma

पुमान्एकद्विबहु
प्रथमाधणन् धणन्तौ धणन्तः
सम्बोधनम्धणन् धणन्तौ धणन्तः
द्वितीयाधणन्तम् धणन्तौ धणतः
तृतीयाधणता धणद्भ्याम् धणद्भिः
चतुर्थीधणते धणद्भ्याम् धणद्भ्यः
पञ्चमीधणतः धणद्भ्याम् धणद्भ्यः
षष्ठीधणतः धणतोः धणताम्
सप्तमीधणति धणतोः धणत्सु

समास धणत्

अव्यय ॰धणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria