सुबन्तावली ?दधनत्

Roma

पुमान्एकद्विबहु
प्रथमादधनन् दधनन्तौ दधनन्तः
सम्बोधनम्दधनन् दधनन्तौ दधनन्तः
द्वितीयादधनन्तम् दधनन्तौ दधनतः
तृतीयादधनता दधनद्भ्याम् दधनद्भिः
चतुर्थीदधनते दधनद्भ्याम् दधनद्भ्यः
पञ्चमीदधनतः दधनद्भ्याम् दधनद्भ्यः
षष्ठीदधनतः दधनतोः दधनताम्
सप्तमीदधनति दधनतोः दधनत्सु

समास दधनत्

अव्यय ॰दधनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria