सुबन्तावली ?भययत्

Roma

पुमान्एकद्विबहु
प्रथमाभययन् भययन्तौ भययन्तः
सम्बोधनम्भययन् भययन्तौ भययन्तः
द्वितीयाभययन्तम् भययन्तौ भययतः
तृतीयाभययता भययद्भ्याम् भययद्भिः
चतुर्थीभययते भययद्भ्याम् भययद्भ्यः
पञ्चमीभययतः भययद्भ्याम् भययद्भ्यः
षष्ठीभययतः भययतोः भययताम्
सप्तमीभययति भययतोः भययत्सु

समास भययत्

अव्यय ॰भययन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria