सुबन्तावली ?ऋछत्

Roma

पुमान्एकद्विबहु
प्रथमाऋछन् ऋछन्तौ ऋछन्तः
सम्बोधनम्ऋछन् ऋछन्तौ ऋछन्तः
द्वितीयाऋछन्तम् ऋछन्तौ ऋछतः
तृतीयाऋछता ऋछद्भ्याम् ऋछद्भिः
चतुर्थीऋछते ऋछद्भ्याम् ऋछद्भ्यः
पञ्चमीऋछतः ऋछद्भ्याम् ऋछद्भ्यः
षष्ठीऋछतः ऋछतोः ऋछताम्
सप्तमीऋछति ऋछतोः ऋछत्सु

समास ऋछत्

अव्यय ॰ऋछन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria