सुबन्तावली ?अपकृष्टवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपकृष्टवान् अपकृष्टवन्तौ अपकृष्टवन्तः
सम्बोधनम्अपकृष्टवन् अपकृष्टवन्तौ अपकृष्टवन्तः
द्वितीयाअपकृष्टवन्तम् अपकृष्टवन्तौ अपकृष्टवतः
तृतीयाअपकृष्टवता अपकृष्टवद्भ्याम् अपकृष्टवद्भिः
चतुर्थीअपकृष्टवते अपकृष्टवद्भ्याम् अपकृष्टवद्भ्यः
पञ्चमीअपकृष्टवतः अपकृष्टवद्भ्याम् अपकृष्टवद्भ्यः
षष्ठीअपकृष्टवतः अपकृष्टवतोः अपकृष्टवताम्
सप्तमीअपकृष्टवति अपकृष्टवतोः अपकृष्टवत्सु

समास अपकृष्टवत्

अव्यय ॰अपकृष्टवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria