सुबन्तावली ?पुष्फुण्टान

Roma

पुमान्एकद्विबहु
प्रथमापुष्फुण्टानः पुष्फुण्टानौ पुष्फुण्टानाः
सम्बोधनम्पुष्फुण्टान पुष्फुण्टानौ पुष्फुण्टानाः
द्वितीयापुष्फुण्टानम् पुष्फुण्टानौ पुष्फुण्टानान्
तृतीयापुष्फुण्टानेन पुष्फुण्टानाभ्याम् पुष्फुण्टानैः पुष्फुण्टानेभिः
चतुर्थीपुष्फुण्टानाय पुष्फुण्टानाभ्याम् पुष्फुण्टानेभ्यः
पञ्चमीपुष्फुण्टानात् पुष्फुण्टानाभ्याम् पुष्फुण्टानेभ्यः
षष्ठीपुष्फुण्टानस्य पुष्फुण्टानयोः पुष्फुण्टानानाम्
सप्तमीपुष्फुण्टाने पुष्फुण्टानयोः पुष्फुण्टानेषु

समास पुष्फुण्टान

अव्यय ॰पुष्फुण्टानम् ॰पुष्फुण्टानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria