सुबन्तावली ?मुम्रुञ्चान

Roma

पुमान्एकद्विबहु
प्रथमामुम्रुञ्चानः मुम्रुञ्चानौ मुम्रुञ्चानाः
सम्बोधनम्मुम्रुञ्चान मुम्रुञ्चानौ मुम्रुञ्चानाः
द्वितीयामुम्रुञ्चानम् मुम्रुञ्चानौ मुम्रुञ्चानान्
तृतीयामुम्रुञ्चानेन मुम्रुञ्चानाभ्याम् मुम्रुञ्चानैः मुम्रुञ्चानेभिः
चतुर्थीमुम्रुञ्चानाय मुम्रुञ्चानाभ्याम् मुम्रुञ्चानेभ्यः
पञ्चमीमुम्रुञ्चानात् मुम्रुञ्चानाभ्याम् मुम्रुञ्चानेभ्यः
षष्ठीमुम्रुञ्चानस्य मुम्रुञ्चानयोः मुम्रुञ्चानानाम्
सप्तमीमुम्रुञ्चाने मुम्रुञ्चानयोः मुम्रुञ्चानेषु

समास मुम्रुञ्चान

अव्यय ॰मुम्रुञ्चानम् ॰मुम्रुञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria