सुबन्तावली ?मुम्लुञ्चान

Roma

पुमान्एकद्विबहु
प्रथमामुम्लुञ्चानः मुम्लुञ्चानौ मुम्लुञ्चानाः
सम्बोधनम्मुम्लुञ्चान मुम्लुञ्चानौ मुम्लुञ्चानाः
द्वितीयामुम्लुञ्चानम् मुम्लुञ्चानौ मुम्लुञ्चानान्
तृतीयामुम्लुञ्चानेन मुम्लुञ्चानाभ्याम् मुम्लुञ्चानैः मुम्लुञ्चानेभिः
चतुर्थीमुम्लुञ्चानाय मुम्लुञ्चानाभ्याम् मुम्लुञ्चानेभ्यः
पञ्चमीमुम्लुञ्चानात् मुम्लुञ्चानाभ्याम् मुम्लुञ्चानेभ्यः
षष्ठीमुम्लुञ्चानस्य मुम्लुञ्चानयोः मुम्लुञ्चानानाम्
सप्तमीमुम्लुञ्चाने मुम्लुञ्चानयोः मुम्लुञ्चानेषु

समास मुम्लुञ्चान

अव्यय ॰मुम्लुञ्चानम् ॰मुम्लुञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria