सुबन्तावली ?चककान

Roma

पुमान्एकद्विबहु
प्रथमाचककानः चककानौ चककानाः
सम्बोधनम्चककान चककानौ चककानाः
द्वितीयाचककानम् चककानौ चककानान्
तृतीयाचककानेन चककानाभ्याम् चककानैः चककानेभिः
चतुर्थीचककानाय चककानाभ्याम् चककानेभ्यः
पञ्चमीचककानात् चककानाभ्याम् चककानेभ्यः
षष्ठीचककानस्य चककानयोः चककानानाम्
सप्तमीचककाने चककानयोः चककानेषु

समास चककान

अव्यय ॰चककानम् ॰चककानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria