सुबन्तावली ?ववष्क्वस्

Roma

पुमान्एकद्विबहु
प्रथमाववष्क्वान् ववष्क्वांसौ ववष्क्वांसः
सम्बोधनम्ववष्क्वन् ववष्क्वांसौ ववष्क्वांसः
द्वितीयाववष्क्वांसम् ववष्क्वांसौ ववष्कुषः
तृतीयाववष्कुषा ववष्क्वद्भ्याम् ववष्क्वद्भिः
चतुर्थीववष्कुषे ववष्क्वद्भ्याम् ववष्क्वद्भ्यः
पञ्चमीववष्कुषः ववष्क्वद्भ्याम् ववष्क्वद्भ्यः
षष्ठीववष्कुषः ववष्कुषोः ववष्कुषाम्
सप्तमीववष्कुषि ववष्कुषोः ववष्क्वत्सु

समास ववष्क्वत्

अव्यय ॰ववष्क्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria