सुबन्तावली ?सुषूर्क्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमासुषूर्क्ष्वान् सुषूर्क्ष्वांसौ सुषूर्क्ष्वांसः
सम्बोधनम्सुषूर्क्ष्वन् सुषूर्क्ष्वांसौ सुषूर्क्ष्वांसः
द्वितीयासुषूर्क्ष्वांसम् सुषूर्क्ष्वांसौ सुषूर्क्षुषः
तृतीयासुषूर्क्षुषा सुषूर्क्ष्वद्भ्याम् सुषूर्क्ष्वद्भिः
चतुर्थीसुषूर्क्षुषे सुषूर्क्ष्वद्भ्याम् सुषूर्क्ष्वद्भ्यः
पञ्चमीसुषूर्क्षुषः सुषूर्क्ष्वद्भ्याम् सुषूर्क्ष्वद्भ्यः
षष्ठीसुषूर्क्षुषः सुषूर्क्षुषोः सुषूर्क्षुषाम्
सप्तमीसुषूर्क्षुषि सुषूर्क्षुषोः सुषूर्क्ष्वत्सु

समास सुषूर्क्ष्वत्

अव्यय ॰सुषूर्क्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria